SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः ] श्रीमन्त्राधिराजकल्पः । २८१ कज्जलमलिनं भुवनं घनाघनश्यामलं जिनं पश्यन् । ज्वलनदिशि विहितवदनः सायं वज्रासनाश्रितो मन्त्री॥६६॥ शिशिरे सवितरि वहति ज्वलनं तत्त्वं च कुम्भकविधायी । मध्यमया रिं नागैर्जपयुक्............सं नमति ॥६॥ योगविदर्भणवेत्ता यन्त्रमिदं मृतककर्पटे लिखति । कुङ्कभकोकिलरक्तैर्हरिद्रया मिश्रितैस्तु शितिकुसुमै ॥६८॥ पूजयति पार्श्वनाथ प्रसादतस्तस्य सुम....दरिनिवहः । क्षयति क्षुयति शीयति निवकृलब्ध्वा (१)। ॥६९॥ अमिजातिजातिरस्य क्षयति हि कमलेव हीनपुण्यस्य । रोगैर्द्रव्यविनाशैरशुभैर्दुरितैश्च नृपरिपुभिः ॥७॥ इति मारणयन्त्रं षष्ठम् ॥६॥ भाले क्ष्मी (क्ष्मी) ऐं स्कन्धयोः फुः करेऽन्तरे फुः स्वा । कटयां ना तुंन्यों ही पदे ही प नाभिगस्तस्व ॥१॥ लिङ्गे पदगो हम जानुनि हा कटान्तरे टो हि । टः पाणावथ कुचयोर्यः क्षः शिरसि स्थिता माया ॥७२॥ इत्थं शशधरसदृशौ भुवनजितो बोधमुद्रया पश्यन् । ................नो घनसारैर्यन्त्रमभिलिख्य ॥७३॥ जातीकुसुमैरर्हति शश्वत्स्फटिकाक्षमालया जपति । एकाग्रमानसान्तर्निश इति घटिकाचतुष्टये मन्त्री ॥७४॥ स कविर्देवज्ञोऽपि हि वादीन्द्रो मन्त्रतन्त्रनिपुणश्च । सर्वकलाकुलसदनं भवति नरोऽवश्यमेवात्र ॥५॥ इति ज्ञानयन्त्रं सप्तमम् ॥७॥ ...
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy