________________
૨૯.
श्रीजैनस्तोत्रसन्दोहे [ श्रीसागरचन्द्र
भाले स्कन्धे ह्रीमंसे हृत्पाणिगो भवेत् प्रणवः । कक्षायां फु: कुक्षौ फुर्जानुनि ह्रीं पदे हि स्वा नाभौ लिङ्गे हीं या पादे हूँ भवेत्तथा........ ।
१
जानुनि टः कुक्षौ फुः कक्षां (१) भुजेहीं कुचे एऐ ॥५८॥
1140118
यः शिरसि
याम्यादिग्वदनोऽयं दण्डासनसंस्थितो हि वौषट्कृत् । अङ्कशमुद्रासहितोऽभ्युदितादित्योजसं जिनं ध्यायन् ॥ ५९ ॥ हेमन्ते हिमकिरणे समुद्यते वायुमेदिनीतवे । पूरकवातविधाता कनिष्ठयाक्षत्रजं गमयन् अरुणोदयवेलायामिदं लिखित्वा तु भूर्यपत्रादौ । घुसृणघनसार चन्दनगोपित्तैर्यो हि पूजयति
118011
॥६१॥
आयान्ति सम्पदस्तं नदीनमिव दूरतः सदा नद्यः । त्यजति नरं न हि सिद्धिर्वशीकृता मत्तनेत्रेव ॥६२॥ कनकगिराविव कनकं मणिरिव जलधौ निधाविव धनं च । रत्नमिव रोहणगिरौ तस्य गृहे चाक्षयं भवति ॥६३॥ इति लाभयन्त्रं पञ्चमम् ||५||
हाल हीसे होमास्ये भुजान्तरे हि हः कुः । फु: कट्याद्या जानुनि हां पादे नाभियोगो हि ऐ लिने टः पादे हा जानुनि ह्रीं भवेत् कटीतटगः । कक्षायां क्षः करगः फुः कुचगावस्य चोंकारौ
॥६४॥
॥६५॥
फट् शिरसि ।