________________
श्रीमन्त्राधिराजकल्पः ।
नरनरपतियुवतिततिदुर्जनधीधनजिघांसुजनतापि । अपदद्विपदचतुः पदमुख्यं सर्वं हि वश्यं स्यात् ॥४८॥
इति वश्ययन्त्रं तृतीयम् ॥३॥
सूरिविरचितः ]
२७९
भाले तँ स्कन्धे ँ अंसे ए स्वान्तरों च यौ भुवनगः फु: । कुक्षौ टो जानुनि हुः पादे नाभिगोऽस्य भवति क्षः ॥ ४९ ॥
लिङ्गे पादयोये ई जानुनि कुक्षिगो भवेद् द्विहः । मायाभुजान्तरे ह्रीं हा कुचयोर्विद्धि ऐं शिरसि ॥ ५० ॥ साधकयोगे निपुणो हरिहरिदुत्क्षिप्त रुद्रनयनयुगः । अपरार्धे वज्रासनविहितास्थः शङ्खमुद्रया कलितः चण्डद्युतावुदयति ज्वलने तत्वे समुद्यते नितराम । मध्यमया कृतजापः साध्यं पीतप्रभं पश्यन्
॥५१॥
॥५२॥
पीतप्रभमवनीतलमभितः पश्यन् हरिद्रया युतया । कुङ्कमगोरोचनया लिखितं विजपंश्च हुंशब्दम् । ॥५३॥ पीतैः कुसुमैरष्टखखेन्दुमितैरर्चयत्यनिशम् ।
यन्त्रमिदं यो योगी तस्यारीन् स्तम्भयेत् स जिनः ॥५४॥ कालसरीसृपरसनाप्रायान् दधतो हि तांश्व करवालान् । स्तम्भयति स्तम्भनकावतारपूर्जिनपतिस्तस्य गर्भव्याधिविबाधादुर्जनवादीन्द्रचोरदहनानाम् । निजपरचक्रजला हिप्रभृतीनां स्तम्भनं कुरुते
॥५५॥
॥५६॥ इति स्तम्भनयन्त्रं चतुर्थम् ||४||