________________
सरिविरचितः] श्रीमन्त्राधिराजकल्पः ।
श्वेतं पाच जिनास्याच्च निर्गत्य प्रविशच्छियम् । मुखे ध्यायति यस्तस्य शान्तियुग्लाभतुष्टयः ॥८५॥
युग्मम् ॥ ध्यानवर्णमिव फणैररुणाभिः सुधां झरन् । पार्श्वः स्वास्वरिपौरास्यैर्ध्यातः सम्मोहवश्यकृत् ॥८६॥ अध्यष्टकटिफणाभिर्झन्तममृतं जिनम् । स्वाङ्गे ध्यायति यस्तस्य दिव्यस्तम्भो भवेदिह ॥७॥ अध्युष्टकोटिफणाभिर्विषाद्यैः करकैर्जिनः । वर्षन्निगडबन्धं पुष्पैर्यस्तभङ्गहेतवे
}૮૮ના नवलक्षफणाप्रैस्तु श्यामः पार्थो विषं झरन् । ध्येयः शत्रुशरीरस्य दोषोच्चाटनमारिकृत् ॥८९॥ ध्यातव्यः प्रविगच्छद्भिर्नवलक्षफणाग्रतः । विषं वर्षन् जिनश्चौरभूताद्यास्तेषु बन्धकृत् ॥९॥
इति ध्यानविशेषः । उत्तप्तकनकमरकतविद्रुमघनचन्द्रबिम्बसङ्काशम् । सभार्यमोसावसेव्या चहातपत्त्रं प्रभोरुपरि ॥११॥ तद्वितयान्निजदेहं छदितमतितोऽपि सन्ततं ध्यायेत् । यः पार्श्वनाथजिनवरपदपङ्कजमधुकरो हि नरः ॥१२॥ सप्तविधा डाकिन्यः सदस्यवो हरितनो रुजः सिंहाः । अरयः किरयो भूमीपतयो रक्षोऽधिपतयश्च ॥९॥