________________
२७४ श्रीजैनस्तोत्रसन्दोहे [श्रीसागरचन्द्रमन्त्रक्रमान्तरगतं किल साध्यनाम
यत्रापि सम्पुटमिदं वशहेतवे स्यात् । साध्याभिधान्तरगतोऽपि च यत्र मन्त्रो
___ रोधं तमाहुररिसंहतिबन्धनाय ॥ ८ ॥ मन्त्रक्रमप्रथितमत्र च साध्यनामै
कैकाक्षरं प्रथनकं त्विति लाभपुष्टये । व्यस्ताभिधाक्षरगतं तु विदर्भणाख्यं
स्तम्भोऽत्र शत्रुनिवहस्य वदन्ति विज्ञाः ॥ ९ ॥ देवदत्त ॐ इति दीपनम् । १ ॐ देवदत्त इति पल्लवः । २ ॐ देवदत्त ॐ इति सम्पुटः । ३ देव , दत्त इति रोधः। ४ ॐ देव दत्त इति प्रथनम् । ५ उत्तदवनदे इति विदर्भणम् । ६
इति दोपनादियोगषटकम् । दण्डासनं, स्वस्तिक, पङ्कजे, च
स्यात् कुक्कुटं, वज्र, युतं च भदम् । । आकर्षणे, वश्य, वधे च, पुष्टय
शान्त्य, तथा द्वेषकृते, वदन्ति ॥१०॥ इत्यासनानि । आकेष्टि–वश्य-वधै-रोध-विबोध-शान्तिविद्वेषणे) सृणिरम्बुज-वज-शताः ।