________________
सरिविरचितः ] श्रीमन्त्राधिराजकल्पः ।
पञ्चमः पटलः
-
स्फूर्जत्कर्मवनप्रभेदलवनः संसारमानाशनः
प्रक्रीडन्मदनद्विषत्सु दमनः प्रोद्यन्मनोदामनः । मोहारेईननः सदा शमधनः प्रोत्फुल्लपद्मासनः
श्रीमत्पार्श्वजिनस्तनोतु भविनः सर्वश्रियां नन्दिनः ॥१॥ षट्कर्ममर्मनिर्माणबीजान्यहमथ ब्रुवे ।
विज्ञायानल्पकल्पेभ्यो गुरुभ्योऽभ्यासतः स्वतः ॥२॥ दिनमध्ये षड ऋतवः षड् योगा दीपनादयः ।
षडासनानि षण मुद्रा सन्दिग्बीजानि रञ्जिकाः ॥ ३ ॥ षड् वर्णा मन्त्रषट्कं च प्रभावसदनं तथा ।
एतत् सर्व भणिष्यामि कर्मनिष्पत्तिहेतवे ॥ ४ ॥ द्वारम् । आदौ हि हेमन्तवसन्त सुक्षाः (उष्णाः) प्रावृट्शरच्छीत ऋतुः क्रमेण । एकैकशः स्याद् दशभिर्घटीभिरित्थं विचार्येह च कर्म कार्यम् ॥५॥ ___ उच्चाटनं जलऋतौ शिशिरे मतिं च ।
शान्ति शरद्यथ मधौ वशकर्मणेव । विद्वेषणं षड ऋतावथ लाभपुष्टी ... हेमन्तगे इति बुधाः सततं प्रकुर्युः ॥ ६ ॥
इति ऋतवः । साध्याभिधा प्रथमतस्तत एव मन्त्र
- वर्णक्रमस्तदिति दीपनमत्र शान्त्यै । मन्त्रक्रमः प्रथमतोऽथ च साध्यनामा. ऽसौ पल्लवः प्रकटितः कलिहेतुरेव ॥ ७ ॥