SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ २७२ श्रीजैनस्तोत्रसन्दोहे [ श्रीसागरचन्द्र शमदामादमधीवा शमरसपीवा भवारिजनपामा । मोहान्धकारदीवा ध्यानदधिर्नन्दकैर्हि जिनः ॥ ५१॥ कृतप्रयोगेनायम् । श्रेयोवल्लिवनप्रकाशनधनः प्रह्वत्रिलोकीमन श्चिन्ताकल्पतरुर्जगत्त्रयगुरुः पापद्रुमालीत्सरुः । कारुण्यैकनिधिः कृतागमविधिविध्वस्तदुःखाम्बुधि दद्याच्छेकदयं सुखस्य निचयं वामेयदेवस्त्वयम् ॥५२॥ सद्गुहे कमला कलास्तु सकला देहेऽमलाः सिद्धयो विस्फूर्जन्ति भजन्ति तं रुगचलाः सौभाग्यभाग्योदयः । तस्यारिप्रकरो करोत्यपि न किं रोषारुणोऽप्यप्रियं यस्यायं कमठे शठत्वरहितो वश्याय वश्यं गतः ॥ ५३ ॥ इति मण्डलमन्त्रोद्धार-विशेषध्यान पूजन-जप-होमवर्णनचित्रस्तुतिवर्णनो नाम चतुर्थः पटलः ॥४॥ पं. १२७ -
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy