SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः ] श्रीमन्त्राधिराजकल्पः । २७१ .. पादपीठस्फुरत्पार्श्वनाकिपं गतमन्मथम् । नम्याद् गिः सुकृतं स्तौमान्यमिद्चन वदावदम् ॥ ४३ ॥ पश्चमपादेन स्यख्या (१) यौवनेऽपि रमास्त्यक्त्वा विततान तपोवनम् । आरसंसारनाशाय विततानतपोऽवनम् ।। ४४ ॥ त्यक्त्वाक्षमाधनो भव्यामश्वसेनां गजोर्जिताम् । विदधे च तपः शुद्धमश्वसेनाङ्गजोऽर्जिताम् ॥ ४५ ॥ बिभ्रता मदनो येन देहे भव्याञ्जनश्रियम् ।। कुर्वता तृणव णं देहे भव्यां जनश्रियम् ॥ ४६ ॥ बभार मानसं शुद्धं कमठासुरसङ्गतः । वनं शमस्य सदनं कमठासु रसं गतः ॥ ४७ ॥ पुष्यत्वखिलभव्यानां भव्यं वामासुतो दिनम् ।। मनो दधानो भव्यास्वभव्यं वामासु तोदिनम् ॥ ४८ ॥ सह्यानसन्धानमदो विहायमपारलोकश्रियमायतां ददत् । प्रमादपर्यङ्कतले भवोद्भवे सुखावहे हे जिन! मोहनिद्रया ॥ क्रियागुप्तकम् । त्रिभुवनजनतानां सर्वदा सम्मतानां ___दलितदुरितलक्षः कामदः कल्पवृक्षः। विहितमदनमाथः सर्वविश्वैकनाथः भवतु भवतुदे वः पार्श्वनाथः सदैव ॥ ५०॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy