________________
. १७०
श्रीजैनस्तोत्र सन्दोहे
प्रणौमि मदजेतारं प्रध्वस्तान्तस्तमोभरम् ।
कामतस्तं सदानन्दकन्दास्तलवसम्पदम् ॥ ३५ ॥
[ श्रीसागरचन्द्र
रम्य वीरशरस्कार तिरस्कारपरः करः । स्फुरच्छरकरस्मेर श्रीरसौ रसरम्परः ॥ ३६ ॥
छत्रबन्धः ।
गोमुत्रिका ।
धरणेन्द्रनतो नम्योsभवतापरतः शिवः । जिनो मदनहीनो न भवता परतः शिवः || ३७॥ युग्मम् | गौरीभूतगुणोपेतं भवानीहितमागतम् ।
गौरीभूतगुणोपेतं भवानीहितमागतम् ॥ ३८ ॥
पादद्वययमकम् ।
भवन्तमीश्वरं प्राप्य तमचिराददहम् | भवन्तमीश्वरं प्राप्य भव्याजव्यामिनो पुनः ॥ ३९ ॥ वामेयोऽजनि यो नभ्यो विमेयो नाजि यो न दाः । दाने यो जितयोगज्ञः समयोजनि योगदः ॥ ४० ॥
युग्मम् ॥
मरुजबन्धः ।
दम्भमानजितं वन्दे देवं तं जिनमाभिदम् । वन्दितं ददने जन्यं न्यञ्जने ददतं दिवम् ॥ ४१ ॥ पिनाकिना नाकिनापि वन्दितं ददतं दिवम् । देवं दम्भिभिदं वन्दे मन्दरागगरादमम् ॥ ४२ ॥
गतप्रत्यागतौ ।