SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ . १७० श्रीजैनस्तोत्र सन्दोहे प्रणौमि मदजेतारं प्रध्वस्तान्तस्तमोभरम् । कामतस्तं सदानन्दकन्दास्तलवसम्पदम् ॥ ३५ ॥ [ श्रीसागरचन्द्र रम्य वीरशरस्कार तिरस्कारपरः करः । स्फुरच्छरकरस्मेर श्रीरसौ रसरम्परः ॥ ३६ ॥ छत्रबन्धः । गोमुत्रिका । धरणेन्द्रनतो नम्योsभवतापरतः शिवः । जिनो मदनहीनो न भवता परतः शिवः || ३७॥ युग्मम् | गौरीभूतगुणोपेतं भवानीहितमागतम् । गौरीभूतगुणोपेतं भवानीहितमागतम् ॥ ३८ ॥ पादद्वययमकम् । भवन्तमीश्वरं प्राप्य तमचिराददहम् | भवन्तमीश्वरं प्राप्य भव्याजव्यामिनो पुनः ॥ ३९ ॥ वामेयोऽजनि यो नभ्यो विमेयो नाजि यो न दाः । दाने यो जितयोगज्ञः समयोजनि योगदः ॥ ४० ॥ युग्मम् ॥ मरुजबन्धः । दम्भमानजितं वन्दे देवं तं जिनमाभिदम् । वन्दितं ददने जन्यं न्यञ्जने ददतं दिवम् ॥ ४१ ॥ पिनाकिना नाकिनापि वन्दितं ददतं दिवम् । देवं दम्भिभिदं वन्दे मन्दरागगरादमम् ॥ ४२ ॥ गतप्रत्यागतौ ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy