SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ २६९ सूरिविरचितः] श्रीमन्त्राधिराजकल्पः । दमी महानन्द....नाश्रितो ददाति देवः पदमच्चमुत्तमम् । वीरोऽथ हन्ता विदलं भवनजदवानलध्वंसदवारिवाहकः ॥ २७ ॥ चक्रम् । तमानन्दकरं शान्तोद्धततोपगतागमम् । नमत्यविपदं भ्राजन्मोहारिसमरं न कः ? ॥२८॥ परिधिश्लोकः। मार्तण्डबिम्बवत् कान्तिः सिचये यद्यपुर्नवा । वारिदा सुरविप्लावेऽप्यौज्झतौ यन्मनः क्षमा ॥२९॥ मायान्ते चक्रिवान् योऽपि यं तत्याज न चिद्रमा । मारबाणसुजेतारं तं जिनं नौमि सुस्थितम् ॥ ३०॥ युग्मम् । खगबन्धः। व्यञ्जितानेकलोकस्य जितानन्तरुचेर्गुणान् । तानङ्ग ! वक्तुमाशास्ते नेतर्वर्यकलोऽपि कः ॥ ३१॥ रमासारविदा रम्यतारसंसारसागर ! । गम्भीरसुन्दर श्रव्यरवान्तरतमो रवेः ॥ ३२ ॥ युग्मम् । कमलबन्धः। दीव्यदेवेन्द्रवृन्दोघद्वादवन्धं दिवोददम् । देवदेवं विदं वन्देऽवद्यवादेवदावदम् ॥ ३३ ॥ द्वयक्षरः। सर्वासुरसुरैः सेव्यो विश्वविश्वेश्वरः श्रिये । आश्रयः श्रेयसां सारः शिवसौख्याश्रयो वशी ॥ ३४ ॥ पञ्चवर्गपरिहारः।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy