________________
२६९
सूरिविरचितः] श्रीमन्त्राधिराजकल्पः । दमी महानन्द....नाश्रितो ददाति देवः पदमच्चमुत्तमम् । वीरोऽथ हन्ता विदलं भवनजदवानलध्वंसदवारिवाहकः ॥ २७ ॥
चक्रम् । तमानन्दकरं शान्तोद्धततोपगतागमम् । नमत्यविपदं भ्राजन्मोहारिसमरं न कः ? ॥२८॥
परिधिश्लोकः। मार्तण्डबिम्बवत् कान्तिः सिचये यद्यपुर्नवा । वारिदा सुरविप्लावेऽप्यौज्झतौ यन्मनः क्षमा ॥२९॥ मायान्ते चक्रिवान् योऽपि यं तत्याज न चिद्रमा । मारबाणसुजेतारं तं जिनं नौमि सुस्थितम् ॥ ३०॥
युग्मम् । खगबन्धः। व्यञ्जितानेकलोकस्य जितानन्तरुचेर्गुणान् । तानङ्ग ! वक्तुमाशास्ते नेतर्वर्यकलोऽपि कः ॥ ३१॥ रमासारविदा रम्यतारसंसारसागर ! । गम्भीरसुन्दर श्रव्यरवान्तरतमो रवेः ॥ ३२ ॥ युग्मम् ।
कमलबन्धः। दीव्यदेवेन्द्रवृन्दोघद्वादवन्धं दिवोददम् । देवदेवं विदं वन्देऽवद्यवादेवदावदम् ॥ ३३ ॥
द्वयक्षरः। सर्वासुरसुरैः सेव्यो विश्वविश्वेश्वरः श्रिये । आश्रयः श्रेयसां सारः शिवसौख्याश्रयो वशी ॥ ३४ ॥
पञ्चवर्गपरिहारः।