________________
२६८ श्रीजैनस्तोत्रसन्दोहे [श्रीसागरचन्द्रमलयसम्भवशालिकतन्दुलोत्तमसिताघनसारविमिश्रितान् । जपितपुष्पचयीदशमांशतः सुरभिदुग्धघृतेन तु चूर्णितान् ॥१७॥ चनकमानगुटीः प्रकटार्चिषि रविशतप्रमिता ज्वलने कृताः। रसशशाङ्कमितागुलपिप्पलतरुसमिद्भिरथै महिषाभत्तत: (?) ॥१८॥ दिवसते कमुते तृतयं यकः स्थिरमना अपि विघ्नशतार्दितः । निरशनरहसि स्थितवान् मुनि र्धतयुताशयतः प्रतिहोमयेत् ॥१९॥
कुलकम् ! जिनपतिक्रमयुग्ममधुव्रतः सपदि वै कमठः शठतोन्झितः । प्रकटमूर्तिरमुष्य सुधाभुजां द्रम इवालिमतानि ददात्यहो ॥ २० ॥ जिनपति....न जनं स्फुरच्छमदयं मदयन्त मुदारभम् । गतमर्तित नन्तुमहं तु सच्छमदयं मदयन्तमुदारभम् ॥२१॥ बहुजनातपनस्त....पः पुनः शतकरो त रोति कलङ्कयुक् । जिनवरो....नववर्ण्यता मुपमया....न मया कया ॥२२॥ जिन भवेद् भवते भवते ह वै न समता समता समता कृता । असुमते सुमतेर्निचयं तता वितरता तरता भवसागरम् ॥ २३ ॥ किमधुना मधुना मधुनान्त सुर-सुरवृतैरमृतैरपि तैः किमु ! । जिनपतिं न पतिं न दधे लये त्रिजगतो जगती तरशं किमु ॥२४॥ जिनमते न मते भविनां मनः परमते रमते भवसङ्गते । जिनमतोद्यतभावनया विना विमदनं मदनं दम-त्वह ॥ २५ ॥ परममिच्छसि सद्प्रतिभेदनेऽवनमितं भजतं वशमाचले ॥ सकलभं कलभञ्जितमोहभं सकलभं कलभं जितमोहभम् ॥ २६ ॥
बिन्दुसञ्चारकम् ।