SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ २६२ श्रीजैनस्तोत्रसन्दोहे [ श्रीसागरचन्द्र ॐ यः क्षो ही फट् फट् गमलवरयू च । श्रीपार्थाय स्वाहेति बाहुकुक्षिस्वलिङ्गकृतरक्षः ॥ १४ ॥ इति बाहूदररक्षा। ॐ स्वाहा कठ कठ कमलवरयूं जये ! विजये !। नम इति मन्त्राद् हृदये कृतरक्षो मन्त्रविधिवेत्ता ॥१५॥ इति कण्ठहृदयरक्षा । पणवपुव्वं य वामाएवि ! य नियपुत्तपरियरिय रमसजाणे । मण्डलमझे आगच्छ तिट तिटे य स्वाहेति ॥ १६ ॥ . ॐ वामाएवि ! सपुत्ति ! सपरिवारे ! सवाहणि ! मंडल मज मागच्छ आगच्छ, अत्र स्थाने तिष्ठ तिष्ठ स्वाहा । इत्याह्वाननमन्त्राः। इत्याहानं कृत्वा विधाय मुद्रां जिनेन्द्रपार्श्वस्य । क्षुद्रोपद्रवरक्षाकृते जपेन्मन्त्रमिममेव ॥ १७ ॥ स्वसम्मुखौ करौ कृत्वा पाणावग्रथिताङ्गुली । चक्राङ्गुष्ठौ क्षिपेन्मध्ये पार्श्वमुद्रेति कीर्त्यते ॥ १८ ॥ ॐ उग्गे महाउग्गे उम्गे उग्गजसे पासे सुपासे पासमालिणि ॐ ठः ठः ठः स्वाहा । अयं विघ्नोपशामको वार १०८ स्मरणीयः । यक्षाधिप-कमठ-जया-विजया-पद्मावतीप्रमुखमन्त्रैः । क्षेत्रपतेर्मन्त्रेण च स्मृतेन नश्यन्ति दुष्टाद्याः ॥ १९ ॥ मन्त्रा यथाक्रमम्
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy