SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः ] श्रीमन्त्राधिराज कल्पः । २६३ ♡ v त्रिशूलमुद्रा ग्रां ग्रीं यूं ग्रौं ग्रः छिन्द्रि, छिन्द्रि भिन्द्धि भिन्द्वि, विहरि विहरि कम्यूँ त्रां ह्रीं ब्रू ब्रौ त्रः ताडय ताडय फ्र्यू घ्रां घ्रीं घ्रं घ्रौं घ्रः यूः यूं ब्लूं ब्लूं फट् हयू हा हो हू हैं' इ: हा हा इह कठोरमुद्रया ज्वल ज्वल, चालय चालय, प्रज्वल प्रज्वल, प्रज्वालय प्रज्वालय जँ नमो भगवते पार्श्वयक्षाय चण्डकोधाय हूं ७ ७ ७ ७ क्ष स्तूं सम्र्व्यू स्रा स्त्री न स्रौ सः हा हा घे घे वज्रासित्रिशूलधारया इदं भूतं हन हन, दह दह, पच पच, त्रासय त्रासय, स्वः स्वः, खाहि खाहि, मन्त्राधिराज आज्ञा पयति हुं फट् स्वाहा | इति पार्श्वयक्षमन्त्रः । F ु ७ ँ यूँ हो आं काँ हाँ हाँ न्हेँ द्रां द्री पार्श्वयक्षिणी ज्वल ज्वल, प्रज्वल प्रज्वल, हन हन, पच पच, इदं मतं निर्धाय निर्घाटय धूमान्धकारिणी ज्वलनशिखे ! हुं फट् फट् यः यः यः ँ मात्री दूतिका सहिते ! पार्श्वयक्षिणी आज्ञापयति स्वाहा । इति पार्श्वयक्षिणीमन्त्रः । ँ ँ ह्रा ही हूँ हूः पातालवासिने घ्यू भ्रां श्रीं धूं धौं भ्रः अनेकफणमण्डिताय धरणेन्द्राय हुं क्लू हुं फट् स्वाहा । इति धरणेन्द्रमन्त्रः । जै जै क्यूँ कठ कठ पञ्चाग्नितप:साधकाय ठम्यूँ द्रां द्री कमठाय ही फट् स्वाहा । इति कमठमन्त्रः ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy