________________
सूरिविरचितः ]
श्रीमन्त्राधिराजकल्पः ।
परामुखौ करौ कृत्वा हृदन्तांससमौ पुनः ।
उत्तानो स्थापयेद्यत्र मुद्रा सा स्थापनेति च ॥ ७ ॥
इति स्थापनमुद्रा ।
युक्तमुष्टिद्वयं बद्ध्वा सृष्टौ मध्ये विनिक्षिपेत् । यन्त्रस्य दर्शये मूर्ध्वा सन्निरोधाख्ययेति च ॥ ८ ॥ इति सन्निरोधमुद्रा ।
हृदयान्तः स्कन्धसमौ सरलोवस कांगुली । करौ संयोजयेचेति मुद्रेयं सन्निधानिका ॥ ९ ॥ इति सन्निधानमुद्रा ।
संस्पृशन् मध्यमा पृष्ठमङ्गुष्ठाभ्यां तु तर्जनीम् । कृत्वो बाहुमुष्टी च नामयित्वा करौ ततः ॥ १० ॥ प्रत्येकं मण्डल अल्पे (?) कदयाय मथानयेत् । अवगुण्ठनमुद्रेति कार्या मन्त्रविचक्षणैः ॥ ११ ॥
इत्यवगुण्ठनमुद्रा |
इति मुद्रापश्ञ्चकम् ।
क्षिप ँ स्वाहा हास्वा ँ पक्षिरिति क्रमेण कृतरक्षः । अनुलोमं प्रतिलोमं पज्जानूदरमुखशिरस्सु ॥ १२ ॥
इत्यात्मरक्षा |
२६१
W W
हा ही ह हः पातालवासिने च धमलवरयूं । धरणेन्द्राय स्वाहेति मन्त्रतः शीर्षरक्षाकृत् ॥ १३ ॥ इति शीर्षरक्षा |