SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्रसन्दोहे [ श्रीसागरवन्द चतुर्थः पटलः। पूजाविधानमधुना सकलीकरणादिकं च सन्दर्य । । कल्पेभ्यो विज्ञाय प्रवक्ष्यते निजहिताय मया ॥१॥ . भं १ गां २ ई ३ अं ४ वां ५ सं ६ आं ७ ख ८ ला ९ नं. १० वां ११ झ्वी १२ क्षा १३ वो १४ वां १५ १६ स्युः सफलीकृते कनिष्ठाद्यङ्गुलिपर्वस्ववतलौ च ॥ २॥ . हरहुंहः सरसुंसः हरहुंहः पुनरथापि सरसुंसः । सकलीकरणं कुर्यात् पुरा चतुर्थं द्वितीयमपि ॥ ३ ॥ सत्त्वं रजस्तमो वाङ्गुलिपवसु चिन्तयेत् तृतीयं च । क्षिपन स्वाहा वेन्यं............गस्वेव तुर्य तु ॥ ४॥ भूमि-जल-वसनशुद्धिर्विधिवद् विदधीत बुद्धिमान् मन्त्रैः। आह्वाननादिमुद्रापञ्चकमत्र प्रकुर्याच्च ॥ ५ ॥ ॐ विमले ! निर्मले ! सर्व तीर्थजले अशुचिः शुचिर्भवामि लों वो इवी स्वाहा। इति जलशुद्धिः । ॐ हाँ इवी क्ष्वी पां वां स्वाहा । इति वस्त्रशुद्धिः। इति मन्त्रान् त्रिरुच्चरन् भूमि-जल-वस्त्राणि चक्षुभ्यां पश्यन् हस्तेन स्पृशेत् । हृदयान्तः समं लात्वा ससमौ सम्मुखौ करौ । कृत्वोत्तानावधो नीत्वा मण्डले स्थापयेदिति ॥ ६ ॥ इति आहानमुद्रा।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy