________________
१५६
श्रीजैनस्तोत्र सन्दोहे [ श्रीसागरचन्द्र
त्रैलोक्यख्यातवर्णस्तपन इव तमस्तोमहत नितानं
विस्फूर्जबिन्दुनादौ निजपरशिरसीकारमात्तस्तु सञ्जौ । एतद् यन्त्रं समस्तं क्षितिवलयमिवाम्भोनिधिं व्याप्य सिद्धो मायावर्णाभिधानः स्थित इति सततं योगिभिर्थ्याय एव ॥ ९४ ॥ इति मायावर्णः ।
एतद् यन्त्रं बहिः पीठे यद् धरायां व्यवस्थितम् । न तस्याराधकाः सूत्रयन्ति यतो भणाम्यहम् ॥ ९५ ॥ एकचक्ररथ उष्णमयूषः सप्तसाप्तरिह पङ्कजहस्तः । सेवतेऽरुणरुचिः शुचिचेताः पार्श्वनाथपदपङ्कजमर्कः ॥ ९६ ॥ क्षीरसागरतरङ्गसमाङ्गः श्वेतवाजिदशकस्तु शशाङ्कः ! | सर्वदा जिनपतिक्रमसेवासङ्गि मानसमसावपि धत्ते ॥ ९७ ॥ मङ्गलोऽयमथ हिङ्गलवर्णः शक्तिपाणिरिह मङ्गलहेतुः । भक्तियुक्तिपरिभावितचित्तः सेवते क्रमयुगं जिनभर्तुः ॥ ९८ ॥
बाणबाणधिशराशनपाणी रोहिणीरमणसंहत्त एषः । नीलहरुचिरस्य जिनस्य पादसेवनविधिं विदधाति ॥ ९९ ॥ स्वर्णकेतक समानशरीरो वाक्पतिर्जिनपतिस्तुतिकारी । निर्जितामर मलि (?) लहरीभिस्तर्जितामृतरसोत्तमगीर्भिः ॥ १०० ॥ भागवऽसुरविताननताङ्घ्रिः क्षीरनीरनिधिगौरशरीरः ।
सेवते क्रमयुगं जितभर्तुरश्वसेन कुलपङ्कजभानोः ॥ १०१ ॥ ण्डदीधितिसुतोऽपि सुचेतोदुःखनीरनिधितीरगमाय
सेवते जिनपर्ति बत धूमस्तोमकान्तिरिह दण्डधरश्च ॥ १०२ ॥