________________
सूरिविरचितः ] श्रीमन्त्राधिराजकल्पः ।
हेमधुतिः कलविनीत महोत्पलाङ्क: पञ्चेन्दुकार्मुकतनुर्मिथिलापुरीस्थः ।
वप्राभवो विजयभूपतिलब्धजन्मा
स्याच्छान्तये नमिजिनो भविनां तु नाम ॥ ८९ ॥
श्रीमत्समुद्रविजयात्मज ! शङ्खचिन्ह !
कृष्णाङ्ग ! चापदशकोच्चतनो ! मतो नः ! श्रीमच्छिवाभव ! भवाघभवाधिहीनं
श्रीनेमिनाथ ! कुरु शौर्यपुरावतंस ! ॥ ९० ॥
वाराणसीपुरजने ! कदलीदलाभ 1
सपङ्क ! हस्तनवकोचशरीर ! धीर ।। श्री अश्वसेनकुलपङ्कजराजहंस !
वामातनूज ! जय मोक्षद ! पार्श्वनाथ ! ॥ ९१ ॥ सिद्धार्थपार्थिवभव ! त्रिशलातनूज !
हेमधुते ! हि भुजसप्ततनुप्रमाण ! | कण्ठीरवप्रकटलाञ्छन ! वाञ्छितार्थ
२५५
श्रीवर्द्धमान ! मम देहि विमानमाय | ॥ ९२ ॥ यश्चित्ते मुदितेऽवसोय सुपदद्वन्द्वं विधत्ते शिवं
शश्वद्वासनया प्रज्पदायो (?) माय: सुकायः पुमान् । एते वीतमदाः सदा दिविषदां वृन्देन ये वन्दिताः
सानन्दं शिवसम्पदं शमदयावन्तोऽस्य दद्युर्जिनाः ॥ ९३ ॥ इति जिना |