________________
सूरिविरचितः ]
मन्त्राधिराजकल्पः ।
गोमेधिका सवरपाशकराऽम्बुजस्था
नोला फलाङ्कुशकराऽभिमतानि दद्यात् । सिंहस्थितिर्हिमसमा वरमुद्गराङ्का
विद्यन्नदा भवतु कुम्भशृणी दघाना ॥ ५८ ॥ कृष्णाजिता तुरगगा वरशक्तिहस्ता
भृयाद्विताय सुमदामगदे दधाना । पीतप्रभा कमलगा शरपाशहस्ता
चापाहिपाङ्कितकरा च विजृम्भिणीव ॥ ५९ ॥ पद्मासना वरभृता हिमरुक् सपाश
खड्गान्विता सुखकरा शाणखेटकाङ्का । कन्दर्पिकाथ झषगोत्पलमङ्कुशं च
पद्मद्वयं हिमसमासि....वहन्ती ॥६०॥ कुन्दद्य तिः कमलगोत्पलपुस्तकाङ्का
स्याद्धारिणी वरकमण्डलुयुक् सुखाय । गान्धारिणो शिखिगतिः किल बीजपूर
- शूलान्वितोत्पलयुद्विकरेन्दुगौरा ॥ ६१ ॥ नीलात्पलं कलमथाम्बुजमक्षसूत्रं
काली तमालदलरुक् कजमावहन्ती। .. - कृष्णा मुदे जलदमा वरजापाला
- युक् शक्तियुक्फलकरा वनजातदेवी ॥ १२ ॥