________________
श्रीजैनस्तोत्रसन्दोहे [ श्रीसागरण रम्भादभाभवपुरेषकुमारयानौ
यक्षः फलाभयपुरोगभुजः पुनातु । वचक्षदामयुतवामकरस्तु गात्रं
पद्मप्रभक्रमगतः कुसुमाभिधानः ॥ ३१ ॥ दुर्वाङ्कुराकृतिरिभासनबद्धसंस्थो
ब्रह्मद्रुबिल्वयुतदक्षिणपाणियुग्मः । मातङ्ग एष नकुलाङ्कुशवामहस्तो
विनवजं हरतु नः सततं त्रिहस्तः ॥ ३२ ॥ हंसासनस्त्रिनयनो विजयो विनीलो
दद्याज्जयं हि मम मुद्गरचक्रपाणिः । अतोऽजितः कमठगोऽभयमातुलिङ्ग
पाणिस्तनुं नकुलकुन्तकरः पुनानु ॥ ३३ ॥ पीयूषदीधितिसितः कमलासनस्थो .. ब्रह्माभिधस्त्रिनयनोऽथ चतुर्मुखश्च । सन्मातुलिङ्गवरमुद्गरपाशपाणि
र्जाप्यस्रगडुशगदानकुलाङ्कहस्तः ॥ ३४ ॥ पीयूषपानधवलो वृषयानयानो
यक्षो ददातु सुखमीश्वरनामधेयः । पाणिद्वयीधृतगदाकलमातुलिङ्ग
बन्चक्षदामयुतवामकरत्रिनेत्रः ॥ ३५ ॥ कुन्दधतिर्वरमरालगतिः कुमारो
यक्षोऽथ दक्षिणभुजेषु फलैः प्रशस्यः ।