________________
हरिविरचितः] श्रीमन्त्राधिराजकल्यः ।
बिभ्रद् धनुः सनकुलं त्विह वामपाणि
युम्मे ददातु सुखमेष चतुर्भुजश्च ।। ३६ ॥ चक्राक्षदामफलशक्तिभुजङ्गपाश
खड्गाङ्कदक्षिणभुजः सितरुक् सुकेकी । चक्राङ्कुशाभयधनुः फलकोरगारि
पाणिः श्रियं दिशतु षण्मुख एष यक्षः ॥ ३७॥ पद्मासनस्त्वरुणलक् त्रिमुखत्रिनेत्रः
षट्पाणिरम्बुजकृपाणसुपाशपाणिः । पातालनामकलितः फलकाक्षमाला
बभ्चङ्कवामभुजयुग् दुरितानि हन्तु ॥ ३८ ॥ कूर्मस्थितित्रिवदनोरुणरुक्शरीरः
___ सद्बीजपूरमभयं च गदां दधानः । याम्यैः करैर्नकुलपङ्कजजापमाला
वामः करैर्हरतु किन्नर एष दुःखम् ॥ ३९ ॥ धाराधरघुतिकलः किरिवाहनस्थः
सन्मातुलिङ्गजलजे भुजयोर्दधानः । वञ्चवक्षदामयुतवामकरो वराह: यक्षस्त्वयं मम सुखानि ददातु चषः ॥ ४० ॥
पानीयपूरभृतनीरदतुल्यदेहः - प्रत्यूहसञ्चयमभिधतु हंसयानः । । • गन्धर्व एष वरपाशभृदग्र्यपाणिः
. सन्मातुलिङ्गशृणिवामकरो मदीयम् ॥ ११॥