________________
सूरिविरचितः ] श्रीमन्त्राधिराजकरूपः । २५३ वर्णासनाननभुजायुधकीर्तनेन
स्तोष्यामि कामितददानहमादरेण ॥ २५ ॥ हेमच्छविर्गजगतिर्वरजापमाला
संयुक्तदक्षिणकरो वृषभस्य भक्तः । सन्मातुलिङ्गकलपाशगवामपाणि
दद्यात् सुखानि मम गोमुखयक्षराजः ॥२५॥ श्यामो गजेन्द्रवदनो वरतुर्यवक्त्रो
याम्येऽक्षदामवरमुद्गरपाशपाणिः । सन्मातुलिङ्गशृणिशक्त्यभयाङ्कवाम
पाणिमहोदयदयक्षवरः सदा(वो)ऽस्तु ॥ २७ ॥ धाराधरच्छविरवत्वभयाहिशत्रु
रङ्गद्गदायुगपसव्यभुजत्रिनेत्रः । नागाक्षसूत्रफलवामकरः शरीरं
___सपसिनस्थितिरय त्रिमुखो मदीयम् ॥ २८ ॥ : श्यामो गजेन्द्रगतिरीश्वरनामधेयः . सन्मातुलिङ्गजपमालिकयाक्तहस्तः । बचकुशप्रवरवामकरः पुनातु
तुर्योऽभिनन्दनजिनक्रमपद्मभृङ्गः ॥ २९ ॥ शीतद्युतिच्छवितनुर्वरशक्तियुक्त... हस्तो गदोरगपपाशगवामपाणिः । यो वैनतेयगमनो दुरितापहारी - यक्षः स तुम्बर इह प्रथितप्रभावः ॥ ३० ॥