SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ २५२ . श्रीजैनस्तोत्रसन्दोहे [ श्रीसागरचन्द्रसारङ्गसंस्था हिमरोचिराभा भृङ्गारखगाभयखेटकाङ्का । श्रीमानसी यापि महेति पूर्वा सा देवता नो दुरितानि हन्तु ॥१॥ द्विरेष्टविद्यावरदेवतानां स्पष्टाक्षरं स्तोत्रमिदं पठेत् यः। स प्रीतियोगं लभते मनुष्यः श्रीपार्श्वतः सागरचन्द्ररूपम् ॥१९॥ वामासुतक्रमकुशेशयभृङ्गभावं ये बिभ्रतीह भविका मुदिताशयास्तु । तेषां गृहेषु दुरितप्रकरंहरन्त्यस्तन्वन्ति शान्तिकममूस्त्रिदशाङ्गना हि ॥ २० ॥ इति विद्यादेव्यः। ततस्तृतीये वलये ह्यमुप्य स्थिताश्चतुर्विंशतिकोष्ठकेषु । स्तवीमि सर्वज्ञतते: सवित्रीर्जगत्रयोवन्दितपादपद्माः ॥ २१ ॥ श्रीमरुदेवी विजया सेना देवी ततश्च सिद्धार्था । स्यान्मङ्गला सुसीमा पृथिव्यथो लक्ष्मणा देवी ॥ २२ ॥ रामा नन्दा विष्णुर्जया ततः श्यामिकाथ सुयशा च । स्यात् सुव्रताऽचिरापि श्रीरथ देवी प्रभावती पद्मा ॥ २३ ॥ वप्रा शिवाथ वामा त्रिशला देवी च....जिनजननीः । निजनिजपुत्रसमेता एताः सन्ततमहं नौमि ॥ २४ ॥ इति जिनजनन्यः। तुर्ये जिनेन्द्रवलये जलधिद्वि २४ कोष्ठे यक्षान् जिनेन्द्रपदपङ्कजचश्चरीकान् ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy