________________
सूरिविरचितः ]
श्रीमन्त्राधिराजकल्पः ।
सम्पूज्य पार्श्वजिनबिम्बमुपोष्य कृत्वा वाचाम्लमुत्तमतपः प्रवरोऽबूजवारे ।
सज्ज्ञानचन्द्रधवलीकृतविश्वविश्व
ब्रह्मव्रतस्थिततरं गुरुमित्थमाह ॥ २० ॥ युग्मम् ॥
कृत्वा प्रसादमसमं मयि पादलग्ने
मग्ने जडत्वजलधौ यदि योग्यतास्ति ।
मन्त्राधिराजवर यन्त्रयुतं तु मन्त्रं
पात्रे निधेहि भगवन् ! सुतरीसदृक्षम् ॥ २१ ॥
हृज्जानुनाभिमुखमस्तकमस्य पञ्च
तत्त्वाक्षरैस्तु सकलीकरणं विधाय ।
अभ्यर्चिते श्रवसि मन्त्रमथ त्रिवारं
पाणौ क्षिपेद् गुरुरमुष्य सुवर्णमम्भः ॥ २२ ॥
क्षेत्रे सुबीजमिव मे भवतां प्रसादान् मन्त्रप्रभुः सफलतां कलयत्वमेयः ।
इत्थं वदन् नमति पादयुगं गुरूणां
शिष्यो यतो भवति कार्यकरः प्रणामः ॥ २३ ॥ इति प्रस्तावना - प्रदानविधिर्नाम प्रथमः पटलः ॥
२३१