SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः ] श्रीमन्त्राधिराजकल्पः । सम्पूज्य पार्श्वजिनबिम्बमुपोष्य कृत्वा वाचाम्लमुत्तमतपः प्रवरोऽबूजवारे । सज्ज्ञानचन्द्रधवलीकृतविश्वविश्व ब्रह्मव्रतस्थिततरं गुरुमित्थमाह ॥ २० ॥ युग्मम् ॥ कृत्वा प्रसादमसमं मयि पादलग्ने मग्ने जडत्वजलधौ यदि योग्यतास्ति । मन्त्राधिराजवर यन्त्रयुतं तु मन्त्रं पात्रे निधेहि भगवन् ! सुतरीसदृक्षम् ॥ २१ ॥ हृज्जानुनाभिमुखमस्तकमस्य पञ्च तत्त्वाक्षरैस्तु सकलीकरणं विधाय । अभ्यर्चिते श्रवसि मन्त्रमथ त्रिवारं पाणौ क्षिपेद् गुरुरमुष्य सुवर्णमम्भः ॥ २२ ॥ क्षेत्रे सुबीजमिव मे भवतां प्रसादान् मन्त्रप्रभुः सफलतां कलयत्वमेयः । इत्थं वदन् नमति पादयुगं गुरूणां शिष्यो यतो भवति कार्यकरः प्रणामः ॥ २३ ॥ इति प्रस्तावना - प्रदानविधिर्नाम प्रथमः पटलः ॥ २३१
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy