________________
श्रीजैन स्तोत्र सन्दोहे
शक्तस्तव स्तवनमस्तगुणौघसङ्क्षय ! वाचस्पतेरपि समानमतिर्न कर्तुम् ।
मीनाति वीतमतिः सिकताकणान् कः
कूलङ्कषाविपुलकूलतले सुराणाम् ॥ १५ ॥ निर्दोषतो बत नरोऽतिबलो विदन्तो दन्तीव शूकर इवातिवपुर्विदंष्ट्र : चक्रीव दैवतवपुर्जितशत्रुजातः
सञ्जातवित्तविभवः पुरुषश्चकास्ति ॥ १६ ॥ केचित् सुरा इह भवे हितमाचरन्ति
नामुत्र केचिदिह नो परलोक एव । वामासुतः पुनरसाविह विघ्नहर्ता
२३०
दाता श्रियां परभवे शिवसौख्यकर्ता ॥ १७ ॥
बालोऽपि देवततिसंस्तुतपादपद्म
युग्मस्य संस्तवनमस्य ततः करिष्ये ।
मन्त्राधिराजजिनभर्तुरमर्त्यनागे
[ श्री सागरचन्द्र
किं माद्यतीह न गजाः प्रमदा भवन्ति ॥ १८ ॥ इति प्रस्तावना |
दाता जितेन्द्रियचयोऽथनिरामयश्चा
Sमायो दयार्द्रहृदयो विनयावनम्रः ।
स्नातः प्रशस्तदिवसे धृतधौतवस्त्र:
शिष्यो गृहीत फलपुष्पसमृद्धगन्धः ॥ १९ ॥