SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः] श्रीमन्त्राधिराजकल्पः । २२९ काव्याध्वनि प्रवसतामिह सत्कवीनां वामस्वरः खर इवार्थकरोऽनुकूलः । कर्णेजपः प्रकृतितः कलुषाशयोऽपि चित्रं तु दक्षिणरवः प्रतिकूलताहत् ॥१०॥ निर्यातमन्धितलतो हरकण्ठमाप्य पीयूषदीधितियुतं तु विहाय मन्ये । सालिदुर्जनकुलेषु विषं सुखेन ___ तस्थौ मुखाङ्कटमनःसु मुदाऽऽस नन्दि ॥ ११ ॥ पक्षद्वयेऽपि मलिनः खलकौशिकोऽयं दोषाकरेऽपि हि कलङ्किनि बद्धरागः । वित्रासहेतुरपि वामरवोऽपि बाद काव्याध्वनि प्रवसतामिह हर्षकारी ॥ १२ ॥ साधौ सुधारसलसद्वचनप्रताने के कालकूटनिवहस्य खलस्य चिन्ता ? । प्रद्योतने द्युतिमतीव वितन्वतीह जागर्ति किं जगति कस्तमसोऽवकाशः ? ॥ १३ ॥ अब्धौ विधौ मखविधौ फणभृन्निवासे . मोहात् सुधामिह मुधा विबुधा वदन्ति । क्षारे क्षयिण्यथं शिखिप्रहते विषार्ते सास्येव सत्यपकृताखिललोकशोके ॥ १४ ॥ .
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy