________________
सूरिविरचितः]
श्रीमन्त्राधिराजकल्पः ।
२२९
काव्याध्वनि प्रवसतामिह सत्कवीनां
वामस्वरः खर इवार्थकरोऽनुकूलः । कर्णेजपः प्रकृतितः कलुषाशयोऽपि
चित्रं तु दक्षिणरवः प्रतिकूलताहत् ॥१०॥ निर्यातमन्धितलतो हरकण्ठमाप्य
पीयूषदीधितियुतं तु विहाय मन्ये । सालिदुर्जनकुलेषु विषं सुखेन
___ तस्थौ मुखाङ्कटमनःसु मुदाऽऽस नन्दि ॥ ११ ॥ पक्षद्वयेऽपि मलिनः खलकौशिकोऽयं
दोषाकरेऽपि हि कलङ्किनि बद्धरागः । वित्रासहेतुरपि वामरवोऽपि बाद
काव्याध्वनि प्रवसतामिह हर्षकारी ॥ १२ ॥ साधौ सुधारसलसद्वचनप्रताने
के कालकूटनिवहस्य खलस्य चिन्ता ? । प्रद्योतने द्युतिमतीव वितन्वतीह
जागर्ति किं जगति कस्तमसोऽवकाशः ? ॥ १३ ॥ अब्धौ विधौ मखविधौ फणभृन्निवासे . मोहात् सुधामिह मुधा विबुधा वदन्ति । क्षारे क्षयिण्यथं शिखिप्रहते विषार्ते
सास्येव सत्यपकृताखिललोकशोके ॥ १४ ॥
.