________________
१२६
श्रीजेनस्तोत्र सन्दोहे [ श्रीसागरचन्द्र
क्षोणीपावित्र्यहेतोः कमललवदिदं पादपद्मद्वयं ते नैवाज्ञानप्रवृत्तेः कमललुधरणैः श्रीयते सौख्यदायि ।
3
भक्तप्रत्यूहनाशाम्बिकं ! मलनमिव ब्रह्मलक्ष्म्यास्तमौघे सर्वालोकप्रवृत्ताम्बिक ! मलनजना से व्यपार्श्वोऽसि पार्श्वः ॥ ३१ ॥
७
क्षोणीविख्यातकीर्त्यानक ! मलयमुखानेकदेशस्थलोकान् स्वव्याहारेण लक्ष्मीजलधिरनुदिनं बोधयन् बोधिसाधुः ।
इत्थं स्पष्टार्थमाद्यन्मधुकमलभरैः पूज्यपादारविन्दः श्रीपार्श्व हेमशुद्धाभरणधरतनुः श्रेयसे संश्रितानाम् ॥ ३२ ॥
टिप्पनम् ।
१ कमण्डलुः - कुण्डिका तद्वत् आचरत् कमण्डलुवत् । २ कमण्डलु- चरणैः - तापसैः । ३ अम्बिका - पार्श्वजिनोपासिका । ४ मण्डनं - भूषणम् । ६ मण्डनाः - अलङ्करिष्णवो जना - इभ्यादयः । । ९ पद्मस्तोमैः ।
५ अम्बिका - माता । ७. पटहः । ८ देशविशेषः