________________
२२७
सूरिविरचितः ] मन्त्राधिराजकल्पः ।
[२] श्रीसागरचन्द्रसूरिविरचित श्रीमन्त्राधिराजकल्पः।
श्री पार्श्वनाथाय नमः । कल्याणाङ्कुरवारिदः शमसुधावा? सुधादीधितिः
कारुण्याम्बुजतिग्मरोचिरखिलक्ष्मापीठकल्पद्रुमः । मोहध्वान्तततिप्रदीपकलिका संसारनिस्तारकृत्
भव्यानां शिवतातिरस्तु भगवान् वामासुतोऽयं जिनः॥१॥ भ्रभङ्गमङ्ग न दधे नयने न ताने ।
दधे न शस्त्रमपि नो परुषं बभाषे । कामं जिगाय गतकायममाय एव
मेव प्रणम्रकमठः स शिवाय देवः ॥ २॥ श्वभ्रप्रदाऽशुचिरियं प्रथितेति दोषाद्
योषां हि संयमवधूवशगो हि हित्वा । बभ्राम मुक्तिललनागमने सरागो ..नीरागतायुगपि यच्छतु शं स पार्श्वः ॥ ३ ॥ अन्तःस्फुरद्गुचिरसञ्चितसप्ततत्त्व
कोटोपतिर्जिनपतिः प्रकटध्वजोऽस्तु । वामासुतः फणमिषात् फणिपस्य विश्व--
विश्वार्तिसंहतिहरो व्यवहारिवद् यः ॥ ४॥