________________
सूरिप्रणीतम्]
श्रीपार्श्वजिनस्तवनम् ।
२२६
ध्वस्तानीकमलप्रभः प्रथयतात् सन्तापनिर्वापणौ
सौख्यं जन्मनि निकलङ्कमलले पूर्णेऽपि शान्तिप्रदः ॥२८॥ अदॆणाङ्कविभास्यलीक ! मलयस्यूर्वीतलं पत्कजैः
सञ्जातः किल निःकलङ्कमललाघोशान्वये त्वं जिनः । स्वद्वाचं कमलबजा निजगिरा शृण्वन्ति हर्षोन्नताः
पार्षयेषु कृतान्ततर्कमललप्रादुष्कृतिप्रत्यलः ॥ २९ ॥ संसारश्रान्तलोके कमलभवति यः पापतापापनोदा
दरे संवाद्यमानानक ! मललवदुद्दामतेजाः सुरौघैः । नम्रोभूतक्षमातृड्गणकमललमृन्निर्मलश्लोकराशेनिर्हादाधःकृतश्रीपिकमललमृदाद्याः स मे सेवकास्ते ॥३०॥
१३
टिप्पनम् । १ अनीकं-रणः । २ मण्डा-आमलकी तस्याः फलं मण्ड शीतगुणत्वात् । ३ मण्डले देशे। ४ अद्धचन्द्रवद् शोभितं अलीकंभालं यस्य । ५ मण्डयसि । ६ निरपवादः । ७ मण्डलाधीशो-राजा । • मृगसमूहाः । ९ मण्डल:- समूहः । १० कमण्डलु;-प्लक्षवृक्षविशेषः मइव आचरति कमण्डलवति । १ मण्डलं विद्यते यस्य स मण्डलवान्सूर्यः १२ निपुण मण्डलं-सर्प बिभर्तीति मण्डलभृत-ईश्वरः । १३ मण्डलंश्वानं विभर्ति वाहनतया स मण्डलभृत् क्षेत्रपालः ।