SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतम् ] श्रीपार्श्वजिनस्तोत्रम् । जय श्रीमन्नेतः ! कमललमहा मान्यमहिमा प्रबोधं तन्वानः कमलसदृशाऽमित्रजनयोः ( जयने ? )। तुषारस्फारश्रीकमैलतुलनामेति जिनवाक् चरित्रश्रीकणे कनकमलवद् भाति भगवान् ॥ १६ ॥ भवव्यापद्वा: कमलति भवान् शोषकरणे यशः प्राञ्चत्पुष्पस्तबककमलान्तङ्कहरणे । सुराधीशाभ्यर्च्यः कमलसदृशत्वेन विदितः सदारिष्टाघाते जयति कमलाधीशमहिमा ॥ १७ ॥ गिरीशः श्रीसार्वः प्रकटकमलाङ्गोद्भवहृतौ गभीरः श्रीपार्श्वः कमलनिधिवत् सद्गुणमणिः । जनान्तर्वाहीकामयकमलकारः कलिमलं मम च्छिन्द्यादीशः कमलरिपुवद् विश्वविपिने ॥१८॥ टिप्पनम् । १ रविमण्डल. । २ मित्र. एरण्ड । को-वायुः शीतत्वात् । ३ मण्डः-सर्वरसाग्रं सत्वात् । ४ मण्डो-भूषणम् । ५ कस्य-वन्हेः मण्डो-बाणं तद्वद् आचरति । ६ मण्डल:-सर्पविशेषः ७ को-मयूरस्तस्य मण्डं-पिच्छम् , पक्षेऽरिष्टो-दैत्यस्तद्घाते कृष्णः । ८ स्मरः। ९ जलनिधिवत् । . भैषज्यकारो-वैद्यः । ११ मृगरिपुः-सिंहः ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy