________________
२२०
श्री जैनस्तोत्र सन्दोहे
अंहस्तमऽर्क ! मलपूज्य ! समातृकत्वे
श्रेयःकुलाङ्क मलयोच्चलकैरगम्यं
निर्नाशितान्तकमलक्ष्मिकृतानुकम्पम् ।
संक्षिप्त कल्क मललन्तमिनं वशाभिः ॥ १३ ॥
नष्टान्तरायकदलर्क ! मलाभमद्व मेघः समात्रिकतया कमलाढ्यदेहम् ।
१०
[श्रीहे मंत्रिम
११
१२
त्यक्त्वा सुराऽकमलषन्नपि मे समेतो मोक्षं निरङ्कमलभापगमं विदेहौ ॥
१३
अनेकार्थान् जल्पन्न कमलमुखान् शब्दनिवहांस्तथैवाचक्षाणः कमलवमुखान् वर्णनिकरान् ।
१४
क्रियाकाण्डे सम्यक् कमलकलितं तारयसि नो
मयि श्रेयो लक्ष्मीकर ! शुकमलस्वार्द्रनयनम् ॥ १५ ॥
८
टिप्पनम् ।
6
, “
● पापान्धकारहरणे सूर्य ! । २ जनपूज्य ! । ३ विनाशितमम् । ४ अध्यान । ५ चेतः पापम् । ६ लड् विलासे ललिणू ईप्सायाम् ' । ७ रोगा एव श्वा० । ८ मात्राढयत्वात् मालं - वनं मद्ररूपं
अङ्कः–कलङ्कः,
तत्र मेघः । ९ श्रीक० | १० अकं - दुःखम् । मालं-वसादि । अङ्को - नाटकम् । ११ लषी कान्तौ ' अनिच्छन् । १२ अलभा - लाभान्तरायः । १३ कं पुरुषम्, अल - उद्यम० । १४ हस्ते । १५ धारय ।