SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ २२० श्री जैनस्तोत्र सन्दोहे अंहस्तमऽर्क ! मलपूज्य ! समातृकत्वे श्रेयःकुलाङ्क मलयोच्चलकैरगम्यं निर्नाशितान्तकमलक्ष्मिकृतानुकम्पम् । संक्षिप्त कल्क मललन्तमिनं वशाभिः ॥ १३ ॥ नष्टान्तरायकदलर्क ! मलाभमद्व मेघः समात्रिकतया कमलाढ्यदेहम् । १० [श्रीहे मंत्रिम ११ १२ त्यक्त्वा सुराऽकमलषन्नपि मे समेतो मोक्षं निरङ्कमलभापगमं विदेहौ ॥ १३ अनेकार्थान् जल्पन्न कमलमुखान् शब्दनिवहांस्तथैवाचक्षाणः कमलवमुखान् वर्णनिकरान् । १४ क्रियाकाण्डे सम्यक् कमलकलितं तारयसि नो मयि श्रेयो लक्ष्मीकर ! शुकमलस्वार्द्रनयनम् ॥ १५ ॥ ८ टिप्पनम् । 6 , “ ● पापान्धकारहरणे सूर्य ! । २ जनपूज्य ! । ३ विनाशितमम् । ४ अध्यान । ५ चेतः पापम् । ६ लड् विलासे ललिणू ईप्सायाम् ' । ७ रोगा एव श्वा० । ८ मात्राढयत्वात् मालं - वनं मद्ररूपं अङ्कः–कलङ्कः, तत्र मेघः । ९ श्रीक० | १० अकं - दुःखम् । मालं-वसादि । अङ्को - नाटकम् । ११ लषी कान्तौ ' अनिच्छन् । १२ अलभा - लाभान्तरायः । १३ कं पुरुषम्, अल - उद्यम० । १४ हस्ते । १५ धारय ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy