________________
१२
२१८
श्रीजैनस्तोत्रसन्दोहे [श्रीहेमविमलमात्राधिकत्वात् कमले न तुष्यसि प्रियप्रदः सत्कमलोपलक्षितः। जिनेन्द्र ! मुक्ताङ्कमलक्ष्यदर्शनं पदं न ननं कमलम्भयः शुभम्॥ बाह्यं तथान्तरमसौ कमलं भिनत्ति .. मात्राधिकं कमलवं न दधाति माने । एनोगतांशकमलम्ब (लं च ? ) परप्रभावं
भूभृद्धराकमलसेतरसेव्यतुल्यम् ॥ ७ ॥ पश्यन्तमेकमलकाधिपतीभ्यपूज्यं ।
सेवे शिवार्पकमलक्तकरक्तपादम् । क्षोणीविशेषकमलं कपदाब्जसक्त
सच्चश्चरीकमलकोच्चयवृदयपेतम् ॥ ८॥ व्याख्याक्षणे कमलभूश्चतुराननत्वात्.
ख्यातस्तथा कमलबन्धुरिव प्रतापी । पद्मापतिः कमलनाभिरिव प्रभो ! त्वं ध्यानं करोषि कमलासनमाश्रितः सन् ॥ ९॥
टिप्पनम् । १ कामे । २ क्लोम० । ३ मुक्ताङ्कम्-कलङ्करहितम् । ४ के भव्यप्राणिनं न अलम्भयः-प्रापयः ? अपि तु सर्वमपि । ५ रोगम् । ६ काम-इच्छाम् । ७ अरं-अत्यर्थम् , । ८ अलसेतरः-आलस्यरहितः । ९ रलयोरैक्याद् अरङ्कवैश्रमण । १० मोक्षदायकम् । ११ पृथ्वीतिककम् । १२ सूर्य० । १३ कुन्तलवृद्धिरहितम् । १४ ब्रह्मा । १५ सूर्यः । १६ विष्णुः । १७ पद्मासनम् ।
१४
१६
१७