SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितम् ] श्रीपार्श्वजिनस्तवनम् । [ ६१ ] श्रीहेमविमलसूरिप्रणीतं प्रतिपदं कमलशब्दश्लेषमयं श्रीपार्श्वजिनस्तवनम् । १ श्रीनिर्वृतिकमलदृशः करकमलक्रीडनैककलहंसम् । प्रणतापूरितकमलं प्रातःसमये सुदृष्टमुखकमलम् ॥ १ ॥ 3 ४ $ जिनपं सश्रीकमलं सुरनायकसेव्यमानपदकमलम् । प्रतिपादं कमलपदैः पृथगर्थैः स्तौमि वरकमलम् ॥ २ ॥ ७ ८ अक्षीणलक्ष्मीकमलङ्घनीयवाचं भवामे कर्म प्रधानम् । ११ १३ २१७ १० दीनोल्लसत्शूकमलब्धदोषं पङ्कप्रणाशे कमलस्वभावम् ||३|| १२ युगादिनाथं कमलाङ्कवक्त्रं गीतप्रतापं कमलाननाभिः । १४ १५ संसारदुष्टाऽकमलप्रमुक्तं स्तवीमि निःशङ्कमलास्यरङ्गम् ॥ ४ ॥ १६ १७ अनन्तसंवित्कमलं भजे विभुं स्वपाणिदीप्त्या कमलापलापिनम् । १८ १९ अचाल्यचित्तं कमलाविलासतो नश्यत्तमः शोकमलक्ष्मविग्रहम् ॥ टिप्पनम् । १. मुक्तिस्त्रियः । २ हस्ताम्बुज० । ३ कमला - श्रीः । ४ मुखपद्मम् । ५ अलम् - अत्यर्थम् । ६ चरणपङ्कजम् । ७ प्रधानशोभम् । ८ अळङ्घनीय० इति पदच्छेदः । ९ भवरोगे प्रधानौषधम् । १० शुकःदया । ११ जल० । १२ मृगाङ्क० । १३ स्त्रीभिः । १४ पापमलेन मुक्तम् । १५ लास्यम् - नृत्यम् । १६ कं सुखं मलति-धरतीति कमलम् । १७ ताम्र० । १८ वराङ्गना० । १९ अलक्ष्मविग्रहं निःकलङ्ककायम् ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy