________________
२१४. श्रीजैनस्तोत्रसन्दोहे [अहातस्वामिन्ननार्यविषयेषु सजन् विहार
माशातितस्त्वमसि जाड्यमयेन येन । ' संसारवारिनिलयेऽजनि दुःखरूपं ... तेनैव तस्य जिन ! दुस्तरवारिकृत्यम् ॥ ३२ वैविमुक्तवति देव ! तदैव वैरं
यत्वय्यपि प्रतिपदं दृढमूढबुद्धिः । चक्रेऽतिवक्रहृदयः कमठः प्रहारं
सोऽस्याभवत्प्रतिभवं भवदुःखहेतुः ॥ ३३ ॥ तत्त्वोदकं त्वमुदितं प्रकटीचिकीर्षुः .
___ सत्वोपकारकरणाय भवोदपाने । प्रादुर्बभूव धुरि यत्पुरुषोत्तमस्य
पादद्वयं तव विभो ! भुवि जन्मभाजः ॥ ३४ ॥ त्वत्साग्रयोजनशते वसते जनाय
मारीतिभीप्रभृतयः प्रभवः कथं स्युः ? । यज्जाग्रतः खगपतेरपि पश्य तस्य
किं वा विपद्विषधरी सविधं समेति ? ॥ ३५॥ आशातना विदधिरे विविधा बृहत्यो
हत्या इव त्वयि मया विधिदुर्विधेन । तन्नारकादिकभवोद्भववेदनानां
'जातो निकेतनमहं मथिताशयानाम् ॥ ३६ ।।