SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्रसन्दोहे [अशा त्वज्जन्मनोच्छितवती चतुरङ्गुलानि भूमिनिवेदयति देव ! सतामितीव । येऽस्मै सहर्षहृदयाः स्पृहयन्ति मा ___ स्ते नूनमूर्ध्वगतयः खलु शुद्धभावाः ॥ २२ ॥ जन्माभिषेकसमयेऽशनिशोभयाढ्यं धाराभिवर्षणसहं हरिवाहनं त्वाम् । के के विवेकिनिकरा ननृतुर्न दृष्ट्वा , चामीकरादिशिरसीव नवाम्बुवाहम् ॥ २३ ॥ प्रादुर्भवंस्तव समं सितदन्तकान्त ___ पूरोऽधरस्य विदधाति समग्ररागम् । वाचं पुनस्तव मुनीश ! निशम्य सम्यग् नीरागतां व्रजति को न सचेतनोऽपि ? ॥२४॥ गोदण्डकोष्वव बुधाः परदर्शनेषु मा गुः परं शिवपुरं प्रति वः स्पृहा चेत् । एतं समाश्रयत सत्पथमित्थमाह मन्ये नदनभिनभः सुरदुन्दुभिस्ते ॥ २५ ॥ स्मृत्वा हितान्यवहितं स हि नागराजः सद्भक्तिसम्भ्रमविनिर्मितचित्रवर्णः । श्रीपार्श्वदेव ! कपिशीर्षफणत्रिवप्र। व्याजात् त्रिधा धृततनुर्बुवमभ्युपेतः ॥ २६ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy