________________
कर्तृकम् ] श्रीपार्वजिनस्तवनम् । स्वैरं व्यधाश्च हृदयं सदयं नयोऽयं
यद् विग्रहं प्रशमयन्ति महानुभावाः ॥ १६ ॥ लोकत्रयीतनुगतं परमाणुदेशे
शुक्लस्मृतिप्रबलमन्त्रबलान्निरुध्य । [ दुष्कर्म ? ] मर्मगरभेदकरं त्वदन्यः
किं नाम नो विषविकारमपाकरोति ? ॥ १७ ॥ त्वामेव केवलचिदास्पदमन्यतीर्थ्या
स्ते स्वस्वतीर्थपतयो हृदयेषु दध्युः । आधेयवस्तुमिलितः स्फटिकोऽमलः किं
नो गृह्यते विविधवर्णविपर्ययेण ? ॥१८॥ वप्रत्रयोदयगिरीन्द्रशिरोऽधिरोह
त्युत्रासयत्यसुमतां सुतमां तमांसि । मित्रे त्वयि ब्रजति लोचनगोचरत्वं
किं वा विबोधमुपयाति न जीवलोकः १ ॥१९॥ नाराधयन्ति विधिना जिनशासनं ये
नाभ्यर्चयन्ति च रुचेः क्रमयामलं ते । ते देवदूषितधियः सततं स्मरन्तो
गच्छन्ति नूनमध एव हि बन्धनानि ॥ २० ॥ यस्मै सविस्मयमुपार्चि चिरं विरञ्चि
रस्मायत स्मयमपास्य च चक्रपाणिः । - श्रीवीतराग ! भवदागमवेदिनस्तद् - भव्या व्रजन्ति तरसाप्यनरामरत्वम् ॥ २१ ॥