SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ २१० श्रीजैनस्तोत्रसन्दोहे [अक्षात लोकत्रयस्मयमयामयनाशवैद्य ! सयस्त्वयैव निहतः स हि मोहराजः । आप्लाव्यतेऽपि जगदब्ध्युदकेन येन - पीतं न किं तदपि दुर्धरवाडवेन ? ॥ ११॥ नीचैर्विनम्य चतुरान् चरणारविन्दं ये वन्दते विदधते तव कर्म नेतः ।। ते दूरतः कथमधोगमनं त्यजन्ति चिन्त्यो न हन्त महतां यदि वा प्रभावः ॥१२॥ युक्तं चिरेण परिलालितपालितानि कर्माणि देव ! कषसीह समूलजालम् । नेतापि कृन्तति नितान्तमपायबुद्धया नीलद्रुमाणि विपिनानि न किं हि मानी ? ॥ १३ ॥ देव ! त्वदघिकुसुमार्चनसंशयालोः सिद्धान्तवारिधिविगाहनलोनबुद्धेः । सन्देहदावदहनोपशमे घनाभं दक्षस्य सम्भवि पदं ननु कर्णिकायाः ॥ १४ ॥ पीत्वा गिरस्तव निरस्तरसान्तरास्ते ____ भव्याङ्गिनो दधति शान्तरसात्मकत्वम् । लोहाहयाः परिणता रसनायकेन चामीकरत्वमचिरादिव धातुभेदाः ॥१५॥ दुष्टे दशस्वपि भवेषु विसष्टरोषे तत्कालमेव कमठेऽतिशठेऽप्यवरः ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy