SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ कर्तृकम् ] श्रीपा' जिनस्तवनम् । यूकायवैरथ रथत्रसरेणुभिश्च विस्तीर्णतां कथयति स्वधियाम्बुराशेः ॥ ५ ॥ ते कर्मभारगुरवः परवावदूका ये तावकीनवचनान्यपि संशयानाः । प्रामाण्यतस्तदुपयन्ति यदाचरन्ति जल्पन्ति वा निजगिरा ' ननु पक्षिणोऽपि ॥ ६ ॥ कल्याणकक्षणनिरीक्षणमस्तु ते तत् किंवदन्त्यपि सतां मुदमादधाति । यत्पद्मिनीप्रणयिनं भ्रमरं भ्रमन्तं प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥ ७ ॥ सन्नह्य सह्यगुरु (गिरि) कुञ्जरवाजिराजि - प्रेङ्खपदाजिरसभाजि भवत्युपेते । म्लेच्छैरभाजि भुजगैरिव तैरुपान्त १४ मभ्यागते वनशिखण्डिनि चन्दनस्य ॥ ८ ॥ स्वामिंस्तव क्षम ! ममापि मनागुपेक्षा मर्हन्ति नो गुणगणाः स्वकसेवकस्य । कामं कषायविषयैः परिमुष्यमाणा श्वरैरिवाशु पशवः प्रपलायमानैः ॥ ९ ॥ मामीदृशं जडमतिं दृढभक्तिरेव स्वामिंस्तव स्तवविधौ त्वरयत्यवश्यम् । यत्तोयमुच्छलति तोयनिधेरगाध मन्तर्गतस्य मरुतः स किलानुभावः ॥ १० ॥ २०९
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy