________________
विरचितम् ]
श्रीपार्श्वनाथस्तवनम् ।
भीशोकच्छेदनस्थो दुररिहतिरसः श्रीमयः सोमोरो
रोमोद्यः सोऽयमः श्रीसरतिहरिरदुस्थो नदच्छेकशोभी । नीयादुत्पादकर्ता हहममस - नष्टो ममत्तो विरोधा
धारो वित्तामनष्टो नसममहहता कदत्पादुयाजी ॥ ४ ॥ [पादगतप्रत्यागतम् ]
एवं गतागतैः काव्यैः संस्तुतः श्रीजिनेश्वरः । क्षेमङ्करः श्रिये भूयादपूर्वः शिवसुन्दरः ॥५॥
[ ५८ ] श्रीरविसागरविरचितं यमकाङ्कितं श्रीपार्श्वनाथस्तवनम् ।
२०५
श्रीअश्वसेनस्तनयो नयो नयोत्पत्तिर्विनूतो विधुनाऽधुना धुनाः । दुःखान्यवद्यै रहितो हितोऽहितोज्झितः प्रभो ! श्याममहा महा • महाः ॥ कैवल्यचञ्चत्कमला मला मलानालिङ्गित ! ध्वस्तबलावलाबलाम् । जगत्प्रभो ! भाजि महोमहो महोदयः पुनानो जगतां गतागताम् ॥२॥ भेजे भवन्तं सकलाः कलाः कलाः स्वामिन् ! मुनीनामचलाचला चला। मृगाङ्कवन्नात्र कलं कलं कलं मर्त्यस्य मोक्षे सदनं दनं दनम् ॥३॥ याने गते वलग्वलिके लिके लिके स्थाणुः सरोजे त्वयि माथि माथिमा । दूरेऽस्ति किं त्वद्गरिमारिमारिमातन्वत्यमूलं तरसा रसा रसा ||४||