________________
२०४
श्रीजैनस्तोत्रसन्दोहे श्रीरविसागर
[५७ ] श्रीशिवसुन्दरसूरिविरचितं
गतपत्यागतयमकाङ्कितं श्रीपार्श्वनाथलघुस्तवनम् ।
शान्तानम्रोकरक्षा रतिपरवचन मालसन्नाम धीरो.
__ तापाप्तिव्याधिपः स्वो नवनयमतगः क्षीरकल्पो शयोभः । रायादच्छो गजव्यासमलमदमुगक्षोभिचित्तागरन्ता
क्षापः सुप्तावविज्ञो विभवनततमस्तोयदस्वो विरोधी ॥१॥ धीरो विश्वोदय स्तोमततनवभविज्ञो विवप्तासुपक्ष्मा
तारङ्गत्तां चिभिक्षो गमुदमलमसव्याजगच्छोदयारा । भूयोऽशल्पोकरक्षी गतमयनवनस्वोपधिव्याप्तिपाता रोधी मन्नासलक्ष्मा न च वरपतिरक्षारकम्रोनताशाम् ॥२॥
[वृत्तगतप्रत्यागतम् ] जाते रुद्रो मनस्वी शययमलवरः स्वीयभक्तावकोऽसौ
नेता प्रक्षारवर्जी भुवि समहि मसद्वामनव्यो भगी भोः । भोगी भव्यो नमद्वा समहि मसविभुर्जीवरक्षाप्रताने ऽसौ को वक्ता मयस्वी रबलमय यशस्वी नमद्रोरुतेजाः ॥३॥
[ अर्धगतप्रत्यागतम्