________________
सूरिप्रणीतम् ] श्रीपार्वजिनलघुस्तवनम् । २०३ इत्थं स्तोत्रपथं कथञ्चन घनश्यामाङ्ग ! वामाङ्गज !
त्वां नीत्वा तनुधीरपि त्रिभुवनत्राणैकदीक्षागुरो ।। नेन्द्रत्वादिवरं जिनेश ! न वरं नाथामि नाथामिता
नन्दश्रीगुरुसोमसुन्दरपरब्रह्मप्रकाशोदयम् ॥९॥
तथा त्वयि प्रसन्ने जन्तुषु अधीशता-प्रभुता भवेत् । कीदृशी ? प्राज्य-महःतेजो यस्याः सा । तथा महान्तो महा उत्सवा यस्यां सा । तथा उदित्वरा धीरा बाह्यान्तरवैरिभिरक्षोभ्या धीर्यस्याः सा। तथा अतिशयेन भूते:-क्ष्म्या भूतिः-उत्पत्तिः तस्या भूः-भूमिः स्थानमित्यर्थः ॥ इत्थं स्पष्टम् ॥