________________
श्रीजैनस्तोत्रसन्दोहे [श्रीविल्हणआल्हादमन्त्री परमप्रमोद
क्रमोदयद्भक्तिभृतान्तरङ्गः ॥१०॥
ना
[१३]
श्रीविल्हणकविकृतं श्रीपार्श्वनाथस्तोत्रम् ।
जयति भुजगराजप्राज्यफुल्लत्फणाली
मणिकिरणकदम्बाडम्बरी पार्श्वनाथः । भुवनभवनगभदिभ्रमोहान्धकार
च्छिदुरतरुणदीपोद्दीपने कौतुकीव ॥ १ ॥ दिशतु सुकृतिलोकप्रस्तुतश्लाध्यपूजा
. विलसदगुरुधूमस्तोमसङ्गादिवाङ्गम् । दधदभिनवमेघश्यामलं मङ्गलं व
स्त्रिजगदभयदीक्षादीक्षितः पार्श्वनाथः ॥ २ ॥ कमपि कमठदैत्याकालकालाम्बुवाह___व्यतिकरविधुरेऽपि श्रीविशेषं दधानः । मदनमदविकाराम्भोरुहम्लानिहेतु
र्जनयति स जिनेन्दुर्युष्मदाशाः प्रकाशाः ॥ ३ ॥ जयति भवदवाग्निव्याप्तिनिर्दह्यमान
स्त्रिभुवनजनरक्षादेशकः पार्श्वनाथः । घनमयमिव देहं पन्नगस्वामिचूडा
मणिविरचितचञ्चन्नाकिचापं दधानः ॥ ४ ॥ . १ देशितः । २ दीक्षितः ।