________________
विरचितम् ]
श्रीनवपल्लवपार्श्वस्तवनम् ।
१८७
कन्दर्पराजघनमानतमोवितानं प्रद्योतनामलकलानिलयाब्जनेत्र !। शुद्धेन्द्रनीलमणिनीलतमालनोल ! मां पाहि पाहि नवपल्लवपार्श्वनाथ !२ काश्मीरसम्मिलितचन्दनचर्चिताङ्ग ! सद्गाङ्गवारिभृतकुम्भकृताभिषेक! । श्रीमालतीब कुलचम्पकपुष्पपूज्य ! मां पाहि पाहि नवपल्लवपार्श्वनाथ!॥३॥ कादम्बिनीपतिहठदुमसत्कुठार ! नोहारगौरजिनशासनपद्मभानो ! । काकोदरेन्द्रवरिवस्थितपादयुग्म ! मां पाहि पाहि नवपल्लवपार्श्वनाथ !॥४ हीकारसारविहिताश्रयसिद्धिलक्ष्मीलाभेन कोमलगिरः स्तवनीयमूर्ते ! । वामेय! गेय ! सुरकिन्नरकामिनीभिः मां पाहि पाहि नवपल्लवपार्श्वनाथ!॥५
[ ५० ] अन्तरीक्षपार्श्वनाथस्तवनम् ।
श्रीश्रीपुराभिधपुरप्रथितावतारं प्रोल्लासिमुक्तिकमलाहृदि तारहारम् । श्रीपार्श्वनाथ ! जिनराज ! मुद्दा भवन्तं स्तोष्ये प्रभावभवनं जगतीमवन्तम् ॥ स्वामिन् ! निर्मलवालुकाकणगणैर्निर्माप्य सम्पूजिता
राज्ञा श्रीखरदूषणेन भवतः श्रीपार्श्व ! मूर्तिः पुरा । श्रीपुञ्जन नराधिपेन तदनु श्रीश्रीपुरेऽस्थापि या
सा देव ! प्रतिमा तवेयमनघा दिष्टयाऽद्य दृष्टा मया ॥२॥ स्वामिन् ! नम्रामरनरपते ! स्नात्रमात्राम्भसा ते___ऽद्यापि प्रोचैः पुर इह दृशो दीप्यते दीप्रदीपः । तस्य स्पर्शादपि च सकलप्राणभाजां समग्रा
रोगा यान्ति क्षतिमथ भवेद् भाग्यसौभाग्यलक्ष्मीः ॥३॥