SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ १७२ श्रीजैनस्तोत्रसन्दोहे [श्रीभुवनसुन्दरविपुलमङ्गललक्ष्मिनिकेतनं स्तुतिपरामरचारणकेतनम् । . . अजिततीर्थपते ! पदयामलं तव भजे स्थिरसौख्यमयाऽमलम् ॥२॥ मदनमर्दन ! सम्भव ! ते श्रियेऽमदनरेन्द्रनताघ्रियुगं मुदा। प्रमदनिर्भरदेवगणस्तुताऽप्रमदयोपशमादिगुणालय ! ॥ ३ ॥ . शिववधूवरहारविनायकप्रभ ! भवन्तमघाहिविनायक !। भजति तुर्यजिनं भुवि ना यकः स भवतीहितवस्तुविनायकः ॥४॥ विजयते सुमते ! जनताऽऽरकं तव मतं विदधद् भुवि तारकम् । निजयशस्ततिनिर्जिततारकं महिमधाम विभो ! निहतारकम् ॥५॥ कमलमीप्सुरहं निहताखिलाकमल ! ते चरणं शरणं श्रितः । कमलया कलया कलितानिशं कमललाञ्छन ! देव ! धरात्मज ! ॥६॥ जिन ! सुपार्थ ! सुपर्वसभाजन ! प्रबलहर्षविकाशिसभाजन !। प्रशमनाममहारसभाजन ! त्वमसि शस्यगुणो न सभाजन ! ॥७॥ जिनपते ! क्षणदेश्वरलाञ्छनाऽखिलविचक्षणदेशनरस्तुत ! । कृतशिवेक्षण ! देव ! सुखावलीः कुरु सदा क्षणदेश ! दयानिधे ! ।। ८॥ विहरति त्वयि भूमितले विभाविह रतिः समभूत् सुविधे ! सताम् । विहरति प्रथितां भवभीमतां विहर तिग्मकरादिसुरस्तुतः ॥९॥ गुरुरुचे रुरुचे तव यो मते जिन ! भवे दभवेदशिवो ह्यसौ । विनयिने नयिने प्रणतोऽस्मि तत् शुभवते भवते भव शोतल ! ॥१०॥ सुनयनं नयनन्दिसरोरुहोद्भवरविर्वरविष्णुसुतं जिनम् । सुविभवं विभवं जनता श्रिता सुविशदेऽविशदेव पदे ध्रुवम् ॥११॥ अकमनङ्कमनन्तमितं सदाप्यनवमं नवमं रसमाश्रितम् । जितमदं तमदम्भगिरं जिनं सजयया जयया जनितं स्तुवे ॥१२॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy