SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ सरिसूत्रितम् ] श्रीशत्रुञ्जयस्तवनम् । श्रीधर्मोज्ज्वलनैकमण्डलमिलन्मानातिगप्राणिनां माघदुष्कृतमण्डलं कुलमिव क्रीडस्कुरङ्गावलेः । मन्ये त्रासयितुं त्वदीयभवनद्वाराङ्गणे रङ्गतो व्याघीयं स्थितिमादधाति सकलप्राचीनबर्हिःस्तुत ! ॥८॥ राष्ट्राणि प्रचुराण्यपीह भुवने जाग्रत्युदप्रश्रिया नैकस्यापि परं सुशब्दघटना प्राग जाघटीति प्रभो !। किन्त्वेतज्जगदद्भुतां सुभगतालक्ष्मी समासीसदत् त्रैलोक्याभरणेन देव ! भवता ख्यातं सुराष्ट्रत्यतः ॥९॥ स्वामिस्त्वन्मुखमण्डलोल्लसितरुक्पूरैः प्रभातोड्ये स्पृष्टा ये न हि दुर्गतिं स्पृशति तान् वन्दारुजन्तूनिह । ये वोचत्प्रवलप्रतापतपनोद्दीप्रप्रभाचक्रकैः श्लिष्टाः श्लिष्यति तान् किमञ्जनघनश्यामा तमिश्रावली ॥१०॥ मन्ये सिद्धरसः प्रसिद्धमहिमा स्वामिस्त्वदीयोल्लस त्पादाम्भोरुहसम्भवदशनखप्रेसत्विषां मण्डलम् । यत्पृष्टाः किल कोटिशोऽपि मनुजाः कल्याणलक्ष्मी नका मासायाभरणीभवन्ति भगवन् ! सिद्धयङ्गनाया यतः ॥११॥ पीयूषद्रववर्षणं नयनयोस्त्वद्वक्त्रसंवीक्षणं . . सञ्जातं प्रकरोति देव ! भगवन् ! भाग्योत्तमत्वं मयि । किं नोल्लासयति प्रकाशितजगञ्चित्तो वसन्तोत्सवः क्रीडत्कोकिलमण्डलीषु मधुरारावस्य लीलायितम् ॥१२॥ . : नान्यो रत्नमहीधरोऽस्ति भुवने सोऽप्यस्तु वा किं सता - तेन प्रस्तरखण्डमण्डितभुवा रत्नाचलः किन्त्वमम् ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy