________________
श्रीजैनस्तोत्र सन्दोहे [ श्रीभुवनसुन्दर
मणिमयकपिशीर्षकालिरुद्यत्किरणगणागुरुवप्रशीर्ष संस्था | मुकुरति गगनस्पृशां सुरीणां वदनविलोकविधौ सदापि यत्र ॥ २१ ॥ मणिमभुवि बिम्बितं निरीक्ष्यामरनिकरं किमु नः पुरीर्जिघृक्षुः । प्रचलति सुरसार्थ एष इत्याकुलहृदयोऽजनि यत्र दैत्यवर्गः ॥ २२ ॥ यत्रेन्दुकान्तमयभूमिषु चन्द्रकान्त्याश्लेषाद्रवामृतरसैर्वचनैश्च तेऽईन् ! | पद्भ्यों हृदोsपि च चलन्मृगलोचनानां रागः प्रयात्यविकलो मलव्रज्जलेन ॥ २३ ॥ द्वारेषु मौक्तिकमयीः प्रतिबिम्बभाजो माला विलोक्य मणिभूषु सितेतरासु ।
त्रस्ता किमस्मदुरुहारलतेति यस्यामव्याकुला मृगदृशो हृदयं स्पृशन्ति ॥ तोरणस्थशितिरुमणिमालां बिम्बितां स्फटिकभूमिषु यत्र ।
वीक्ष वातचपलां चलतोऽहेर्भीतितोऽतितरला महिलाः स्युः ||२५|| स्फटिककुट्टिमकोटितटोलुठद्विविधनीलमणीननणीयसः । समवलोक्य हरित्तृणवाञ्छया यदुपरि त्वरिता हरिणा न के ॥ २६ ॥ हर्षोत्कर्षवशप्ररूढरभसप्रारब्धनाट्यक्रिया
भ्रश्यन्निर्मलहारमौक्तिकगणं यं पातय । ञ्चकुषी । पौलोमी पुलकोल्लसत्तनुलता विश्वेश्वर ! त्वत्पुरस्तस्या यत्र स एव बीजति महानन्दद्मोद्भूतये || भक्त्याविष्कृतभावभासुरनरस्वर्वासिनां सन्तते -
१६४
रुद्गच्छत्पुलक प्रवर्द्धिततनौ चित्तेऽपि यस्यां मुहुः । स्वामिंस्तेऽङ्घ्रितिविष्टविस्फुटन खप्रोद्यद्रुचां मण्डलं
न्याहाराश्च मनोहराः सततमप्युद्योतमातन्वते ॥ २८ ॥