________________
सरिप्रणीतम् ] श्रीजोराउलापाश्वस्तवनम् ।
उड्डततिरवतीर्णा किं नु यत्र त्वदीय
स्फुरदुरुतरकीत्यो स्फूर्तिमत्या जितेयम् ॥ १५ ॥ भयमिव जिनभर्ता दुःखहर्ता सुसम्प
न्मयशिवपदकर्ता वर्त्ततेऽभ्यो न कश्चित् । इति वदति नभःस्थो दुन्दुभिस्ते पुरस्ता
ज्जिन ! जलधरगर्जि तर्जयन् यत्र नादैः ॥ १६ ॥ विलसदमृतधाराः किं पिबाम्येष हर्षा
न्मधुरतरपयो वा कामधेनुस्तनोत्थम् । इति जननिकरेण ध्यायताऽपायि यस्यां
पुलकिततनुभाजा नाथ ! गौस्तावकीना ॥ १७ ॥ मोहाभूपतिरयं जगतामसाध्यो
ऽसाधि त्वया मदनमुख्यभटैर्युतस्तत् ।। उत्तम्भितस्तव पुरः सुरसेव्य ! यस्या
मिन्द्रध्वजस्य मिषतो विजयध्वजोऽयम् ॥ १८ ॥ धैर्येणाधरितेन मेरुगिरिणा सर्वसहत्वेन वा
पृथ्व्या निर्जितया स्वरत्ननिचयः प्रादायि यस्ते विभो ! । तेजःश्रीभिरपाकृतैर्दिनकरैर्यद्वा रुचां मण्डलं
तैरेतद् विदधे किमित्यविरतं यत् तय॑ते कोविदैः ॥१९॥ • नद्धर्मचक्र भगवस्तवाग्रे देदीप्यते दीप्तिविराजि यत्र ।। श्रीतीर्थलक्ष्मीललनाललाटे ललामशोभां प्रथयत् सदापि ॥ २० ॥
॥ युग्मम् ।।