________________
१६२
____ोजेनस्तोत्रसन्दोहे [भीभुषनसुन्दरतवैव भक्तिर्जिन ! भुक्तिमुक्ति हेतुन रेष्वेव च सा समग्रा। .. भ्यात्वेति देवा मनुजावतारं मनोहरं न स्पृहयन्ति के के ! ॥ ६ ॥ प्रभो ! त्वदाज्ञावरहारवल्ली विभूषणं यस्य हृदो बभूव । सौभाग्यभगौसुभगं वृणीते तं सिद्धिलक्ष्मीरपि दुर्लभा सा ॥७॥ तदेव वर्ष गुरुहर्षहेतुः स एव मासः सुखसन्निवासः । दिनं घनांहोमथनं तदेव त्वं वीक्ष्यसे यत्र विभो ! जितात्मा ॥८॥ रत्नानि रोहणगिरेः कनकानि मेरो रूप्यानि च प्रवररूप्यगिरेगृहीत्वा । सालत्रयं प्रवररत्नमयं नु यस्यां देवैरतवेश ! रचितं निचितं महोमिः।। यस्यां तवोपरि परिस्फुटचन्द्रकान्तचन्द्रेशचन्द्रकरशुभ्रमदभ्रमूर्ति । छात्रयं प्रवरमौक्तिपरत्नराजिविभ्राजि राजति तबोज्ज्वलकीर्तितुल्यम् ।। तापप्रचारशमनः सुमनोनिषेव्यः पादः पवित्रतधरो नृसुरप्रमोदी। स्कन्धश्रिया प्रवरयाऽतिविराजमानश्चैत्य द्रुमस्त्वमिव देव ! विभाति
यस्याम् ॥ ११ ॥ भास्वन्मणीमयमुदारतरप्रभाम्भः पनीभवत्प्रणतदेवकिरीटकोटि । भाति त्वदीयवपुषांशुपुषा हि यस्यां सिंहासनं म्फुटरचा मणिनेव मौलिः।। सुरासुरैनिर्मितदण्डमण्डितः सच्चामरैः शुभ्रतरः प्रवीजितः । त्वं राजसे यत्र जगत्पते ! यथा सौदामिनीदामविराजिताम्बुदः । १३॥ तेजःश्रिया निर्जितभानुमण्डलं त्वद्रूपलक्ष्म्याः किल कर्णकुण्डलम् । प्रमोदिताखण्डलमण्डलं मुहुर्भामण्डलं राजति यत्र ते विभो ! ॥१४॥ सुरनिकरकराप्रसस्तमन्दारजाति
प्रमुखकुसुमवृष्टेर्दम्भतः सेवितुं त्वाम् ।