________________
सूरिप्रणीतम् ] श्रीऋषभजिन स्तवनम् ।
[ ३७ ]
श्रीभुवनसुन्दरसूरिप्रणीतं
श्रीकुल्पपाकतीर्थालङ्कारश्रीॠषभजिनस्तवनम् ।
१५९
महाभाग्य सौभाग्यलक्ष्मीनिवासं प्रदत्तप्रमादादिदोषप्रवासम् । त्रिलोकप्रका शिस्कुरज्ज्ञान गेहं युगादिप्रभुं कुल्पपाके स्तुवेऽहम् ॥१॥ यथा भूष्यते भूतलं भानुकान्त्या वनंवा स्फुरद्गन्धविभ्राजिजात्या । यथा कल्पवृक्षेण मेरुप्रदेशस्त्वया नाथ ! तद्वत् तिलङ्गाह्वदेशः ॥ २ ॥
ललाटे विराराष्टि पीयूष चिः प्रधानौष्ठबिम्बे च ते तीक्ष्णशोचिः । विभो ! नाभिदेशे च ते लिङ्गरूपं कराम्भोजयोः शङ्खचक्रस्वरूपम् ॥ स्वदीयेन पुत्रेण ते नारुमूर्तिर्विभो ! चक्रिणाऽकारि विस्तारिकीर्त्तिः । जटाकाररेखाङ्कितांसप्रदेशा लसन्नीलमाणिक्यरूपा नतेशा ॥ ४ ॥ अहं स्पृष्टमात्रोऽपि देवेश ! दिष्टया त्वदीयामृतस्यन्दिरोचिष्णुदृष्टया । अभूवं कुकर्मामयैर्विप्रमुक्तस्तथाभीष्टलक्ष्मीविलासैः प्रयुक्तः ॥ ५॥ RSSज्ञात्वा यदा द्यधारि तदैवाखिलः पापपङ्कोऽप्यहारि । त्रिलोकाद्भुतप्रौढलक्ष्मीरचारि स्वचित्तं च हर्षामृतस्यन्धकारि ।। ६ ।। सुपर्वद्रुचिन्तामणीकामकुम्भस्फुरत्कामधेन्वादिवस्तूपलम्भः । प्रभो ! दर्शने तावकीनेऽद्य जातः प्रमोदाचितानम्र देवेन्द्रनात ! ॥७॥