________________
१५८
श्रीजैनस्तोत्रसन्दोहे
[श्रीभुवनसुन्दर
सदभ्यस्तोचक्र प्रवरतरदानं कथमसौ
प्रदातृत्वात् तुल्यो भवति भगवंस्ते सुरनत ! ॥ २७॥ यतो लोकः सर्वो भवति कलितः शस्यरमया
___ श्रयन् नव्या भूषां विलसति सदा मोदकतया । स्फुरज्ज्ञानज्योतिःपटलकृतनीराजनविधि
र्जिनेश ! त्वं दीपोत्सव इव जयस्येष गुणवान् ॥२८॥ अशोकः शोकार्ति हरति कुरुते चाद्भुतसुखं
सदा पौष्यी वृष्टिः किमु नु सुखसृष्टिस्त्रिजगतः । ध्वनिर्दिव्यः श्रोत्रेष्वमृतरसदानैकरसिकः
__ शरच्चन्द्रज्योत्स्नाधवलचमराली गतमला ॥ २९ ॥ स्फुरदात्नं सिंहासनमुरुरुचां मण्डलमिदं
जनान्हादि प्रोद्यन्मधुरिमगुणो दुन्दुभिरवः । सितज्योतिश्छत्रत्रितयमिति रम्या अतिशया
__ स्तव स्वामिन् ! ध्याता अपि विदधते मङ्गलततिम् ॥ प्रौढश्रीगुणरत्नरोहणगिरे ! श्रीपार्श्व ! विश्वप्रभो !
त्रैलोक्याम्बुधिसोममुन्दरगुरो ! देवेन्द्रवृन्दस्तुत !। श्रीजीराउलिनामधेयनगरीशृङ्गारहार ! प्रभो!
भूयास्त्वं भुवनस्य वाञ्छितविधौ चिन्तामणिः सर्वदा ॥ श्रीपार्श्वनाथस्तवनम् । श्रीभुवनसुन्दरसूरिकृतम् ।