SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ १५४ श्रीजैनस्तोत्रसन्दोहे [श्रीभुवनसुन्दरसुपर्वस्वाम्यालीस्फुटमुकुटकोटीतटलुठन्- ... ___ मणिज्योतिोत्यप्रवरचरणाम्भोजयुगलम् ॥ ५ ॥ प्रतिष्ठां पुष्यन्ते हरिहरविरिश्चप्रभृतयः ।। सुपर्वश्रेणीशा अपि च यदवपुर्जिनपते ! । तव स्वामिन् ! पद्मानिलय ! कमलाभाङ्घ्रियुगली ___ सपर्या वर्यासौ सततविहिताहेतुरिह तत् ॥ ६॥ निषिद्धा सिद्धान्ते सकलममता यद्यपि विभो ! __ तथापि त्वं स्वामी जिनवर ! सदा मे नहि परः । मयेत्थं निर्णिन्ये तदियमुचिता तेऽपि भगवन् ! ममानुग्राह्योऽसाविति च करुणा सन्ततमपि ॥७॥ अकुण्ठाः श्रीकण्ठाच्युतविधिमुखानामपि चिदो नदीयन्ते तेऽस्मिन् प्रवरतरविज्ञानजलधौ । त्वमेव ध्येयोऽतत्वमसि शरणं त्वं च सुखकृत् ततस्त्वामेवाहं शरणमभजं दैवतनत ! ॥ ८॥ अहं याचे मुक्तिं न च हरिविरिञ्चप्रभृतयः समर्थास्तां दातुं तदहममलं ते पदयुगम् । श्रितस्तत्त्वं विश्वाधिप ! सकलकर्मामयमलं मलं हत्वा सद्यो वितर तरसा तां श्रितवते ॥९॥ प्रभूता भूताद्याः प्रबलतररोगा अपि तथा तव स्वामिन् ! नाम स्मरणवशतो यान्ति विलयम् । प्रचण्डे मार्तण्डे स्फुरति यदि वा घोतितदिशा समूहेऽतिव्यूहस्तिमिरनिकरस्य प्रभवति ॥१०॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy